A 192-1(2) Śāradātilaka with Saṃpradāyadyotinī

Template:IP

Manuscript culture infobox

Filmed in: A 192/1
Title: Śāradātilaka
Dimensions: 47 x 9.5 cm x 167 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2104
Remarks:


Reel No. A 192/1

Inventory No. 62241

Title Śāradātilaka

Remarks the text is with the commentary

Author Lakṣmaṇācārya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Date of Copying samvat kṣamāśvavivare kilaśāṅkhire (!)

Place of Deposit NAK

Accession No. 4/2104

Manuscript Features

Excerpts

Beginning of the root text

❖ oṃ namaḥ śrīgaṇeśāya ||

nityānandavapur nirantaragalatpaṃcāśadarṇair kramāt.
vyāptaṃ yena carācarātmakam idaṃ śavdārtharūpaṃ jagat
śavdavrahma yadūcire sukṛtinaś caitanyam antargataṃ.
tad vo vādaniśaṃ śaśāṅkaśadanaṃ (!) vācām adhīśaṃ mahaḥ || 1 ||

sāradāyai namaḥ ||    || (fol. 1v1–2)

Beginning of the commentary

❖ oṃ namaḥ śrīsāradāyai ||    ||

natvā śivagaṇeśānau. vighnarājaṃ maheśvarīṃ ||
sāradātilakaṃ vyākhyā. kriyate gurūśikṣyayā ||    ||

nityānandeti ||

nityānandavapur nirantaragalatpaṃcāśadvarṇaiḥ kramāt.
vyāptaṃ yena carācarātmakam idaṃ savdārtharūpaṃ jagat || (fol. 1v1–2)

End of the root text

anādyantā śambho (!) vapuṣI kalitārddhena vapuṣā
jagadrūpaṃ śaśvat sṛjati mahanīyām api giraṃ |
sadartho śavdārthastanabharanatā śaṅkaravadhūr.
bhavadbhūtyai bhūyād bhavajanitaduḥkhaughaśamanī || 82 || (fol. 167r8–9)

End of the commentary

evaṃ pañcaviṃśatitatvātmakatvāt pañcaviṃśatitatvātmakatvaṃ asya granthasyoktaṃ bhavati || 81 || paradevataiva dhyeyeti sakalatantrārtham upasaṃhar nāśiṣā maṅgalaṃ karoti ||
anādyanteti || 82 || (fol. 167r2, 12)

Colophon of the root text

|| iti śrīvijayācāryātmajaśrīkṛṣṇācāryātmajalakṣmaṇācāryaviracite śāradātilake pañcaviṃśatiḥ paṭalaḥ || samāpto yaṃ granthaḥ || 25 ||    ||

samvat kṣamāsvavivare lkila śāṅkire smin
pauṣe site bhavatithau bhṛguvāsare sau |
śrīrāmaśaṅkara idaṃ sasahodaraś ca.
śrīśāradātilaka nāma lileka tantraṃ ||    ||
śubham bhūyāt ||    || (fol. 167r9–11)

Colophon of the commentary

|| iti śrīmatparamahaṃsaparivrājakācāryaśrīgopālāśramaviracitāyāṃ śāradādīkāyāṃ saṃpradāyadyotinyāṃ paṃcaviṃśaḥ paṭalaḥ samāptaḥ || 25 ||    || śubham bhūyāt ||    || (fol. 167r12–13)

Microfilm Details

Reel No. A 192/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 28-03-2005